Original

तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ ।दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ ॥ १३ ॥

Segmented

तौ मुनी सर्व-धर्म-ज्ञौ सर्व-भूत-हित-एषिनः दीप्तयोः अस्त्रयोः मध्ये स्थितौ परम-तेजसौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
मुनी मुनि pos=n,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हित हित pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d
दीप्तयोः दीप् pos=va,g=n,c=6,n=d,f=part
अस्त्रयोः अस्त्र pos=n,g=n,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
परम परम pos=a,comp=y
तेजसौ तेजस् pos=n,g=m,c=1,n=d