Original

नारदः स च धर्मात्मा भरतानां पितामहः ।उभौ शमयितुं वीरौ भारद्वाजधनंजयौ ॥ १२ ॥

Segmented

नारदः स च धर्म-आत्मा भरतानाम् पितामहः उभौ शमयितुम् वीरौ भारद्वाज-धनंजयौ

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
शमयितुम् शमय् pos=vi
वीरौ वीर pos=n,g=m,c=1,n=d
भारद्वाज भारद्वाज pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d