Original

ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते ।महर्षी सहितौ तत्र दर्शयामासतुस्तदा ॥ ११ ॥

Segmented

ते अस्त्रे तेजसा लोकान् तापय् व्यवस्थिते महा-ऋषी सहितौ तत्र दर्शयामासतुः तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=n,c=1,n=d
अस्त्रे अस्त्र pos=n,g=n,c=1,n=d
तेजसा तेजस् pos=n,g=n,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
तापय् तापय् pos=va,g=n,c=1,n=d,f=part
व्यवस्थिते व्यवस्था pos=va,g=n,c=1,n=d,f=part
महा महत् pos=a,comp=y
ऋषी ऋषि pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
तत्र तत्र pos=i
दर्शयामासतुः दर्शय् pos=v,p=3,n=d,l=lit
तदा तदा pos=i