Original

ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् ।आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ॥ ८ ॥

Segmented

ते हयाः सहसा उत्पेतुः गृहीत्वा स्यन्दन-उत्तमम् आस्थितम् पाण्डवेयाभ्याम् यदूनाम् ऋषभेण च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
गृहीत्वा ग्रह् pos=vi
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
पाण्डवेयाभ्याम् पाण्डवेय pos=n,g=m,c=3,n=d
यदूनाम् यदु pos=n,g=m,c=6,n=p
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
pos=i