Original

तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् ।प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ॥ ७ ॥

Segmented

तौ उपारोप्य दाशार्हः स्यन्दनम् लोक-पूजितम् प्रतोदेन जव-उपेतान् परम-अश्वान् अचोदयत्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
उपारोप्य उपारोपय् pos=vi
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
पूजितम् पूजय् pos=va,g=n,c=2,n=s,f=part
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
जव जव pos=n,comp=y
उपेतान् उपेत pos=a,g=m,c=2,n=p
परम परम pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan