Original

अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ ।रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ॥ ६ ॥

Segmented

अशोभेताम् महात्मानौ दाशार्हम् अभितः स्थितौ रथ-स्थम् शार्ङ्गधन्वानम् अश्विनौ इव वासवम्

Analysis

Word Lemma Parse
अशोभेताम् शुभ् pos=v,p=3,n=d,l=lan
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
अभितः अभितस् pos=i
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
शार्ङ्गधन्वानम् शार्ङ्गधन्वन् pos=n,g=m,c=2,n=s
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
इव इव pos=i
वासवम् वासव pos=n,g=m,c=2,n=s