Original

अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् ।अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः ॥ ५ ॥

Segmented

अन्वारोहत् हृषीकेशः केतुः सर्व-धनुष्मताम् अर्जुनः सत्य-कर्मा च कुरु-राजः युधिष्ठिरः

Analysis

Word Lemma Parse
अन्वारोहत् अन्वारुह् pos=v,p=3,n=s,l=lan
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
केतुः केतु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s