Original

वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् ।तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ॥ ४ ॥

Segmented

वैनतेयः स्थितः तस्याम् प्रभा-मण्डली-रश्मिवत् तस्य सत्यवतः केतुः भुजगारिः अदृश्यत

Analysis

Word Lemma Parse
वैनतेयः वैनतेय pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
प्रभा प्रभा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
रश्मिवत् रश्मिवत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सत्यवतः सत्यवन्त् pos=n,g=m,c=6,n=s
केतुः केतु pos=n,g=m,c=1,n=s
भुजगारिः भुजगारि pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan