Original

विश्वकर्मकृता दिव्या नानारत्नविभूषिता ।उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत ॥ ३ ॥

Segmented

विश्वकर्म-कृता दिव्या नाना रत्न-विभूषिता उच्छ्रिता इव रथे माया ध्वज-यष्टिः अदृश्यत

Analysis

Word Lemma Parse
विश्वकर्म विश्वकर्मन् pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
दिव्या दिव्य pos=a,g=f,c=1,n=s
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
विभूषिता विभूषय् pos=va,g=f,c=1,n=s,f=part
उच्छ्रिता उच्छ्रि pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
रथे रथ pos=n,g=m,c=7,n=s
माया माया pos=n,g=f,c=1,n=s
ध्वज ध्वज pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan