Original

ततस्तस्यामिषीकायां पावकः समजायत ।प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः ॥ २० ॥

Segmented

ततस् तस्याम् इषीकायाम् पावकः समजायत प्रधक्ष्यन्न् इव लोकान् त्रीन् काल-अन्तक-यम-उपमः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
इषीकायाम् इषीका pos=n,g=f,c=7,n=s
पावकः पावक pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
प्रधक्ष्यन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s