Original

इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् ।सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ॥ १९ ॥

Segmented

इति उक्त्वा राज-शार्दूल द्रोणपुत्रः प्रतापवान् सर्व-लोक-प्रमोह-अर्थम् तद् अस्त्रम् प्रमुमोच ह

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रमोह प्रमोह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रमुमोच प्रमुच् pos=v,p=3,n=s,l=lit
pos=i