Original

अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् ।अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः ॥ १८ ॥

Segmented

अमृष्यमाणः तान् शूरान् दिव्य-आयुध-धरान् स्थितान् अ पाण्डवाय इति रुषा व्यसृजद् दारुणम् वचः

Analysis

Word Lemma Parse
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
दिव्य दिव्य pos=a,comp=y
आयुध आयुध pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
pos=i
पाण्डवाय पाण्डव pos=n,g=m,c=4,n=s
इति इति pos=i
रुषा रुष् pos=n,g=f,c=3,n=s
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
दारुणम् दारुण pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s