Original

स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् ।जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना ।स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् ॥ १७ ॥

Segmented

स तद् दिव्यम् अदीन-आत्मा परम-अस्त्रम् अचिन्तयत् जग्राह च स च ऐषीकाम् द्रौणिः सव्येन पाणिना स ताम् आपदम् आसाद्य दिव्यम् अस्त्रम् उदीरयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
ऐषीकाम् ऐषीक pos=a,g=f,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
सव्येन सव्य pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयत् उदीरय् pos=v,p=3,n=s,l=lan