Original

स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् ।भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ।व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत ॥ १६ ॥

Segmented

स दृष्ट्वा भीम-धन्वानम् प्रगृहीत-शरासनम् भ्रातरौ पृष्ठतस् च अस्य जनार्दन-रथे स्थितौ व्यथ्-आत्मा अभवत् द्रौणिः प्राप्तम् च इदम् अमन्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
भीम भीम pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनम् शरासन pos=n,g=m,c=2,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
पृष्ठतस् पृष्ठतस् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जनार्दन जनार्दन pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
स्थितौ स्था pos=va,g=m,c=2,n=d,f=part
व्यथ् व्यथ् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan