Original

तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः ।भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १५ ॥

Segmented

तम् अभ्यधावत् कौन्तेयः प्रगृह्य स शरम् धनुः भीमसेनो महा-बाहुः तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan