Original

तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् ।रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके ॥ १४ ॥

Segmented

तम् च एव क्रूर-कर्माणम् घृत-अक्तम् कुश-चीरिनम् रजसा ध्वस्त-केशान्तम् ददर्श द्रौणिम् अन्तिके

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
क्रूर क्रूर pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
घृत घृत pos=n,comp=y
अक्तम् अञ्ज् pos=va,g=m,c=2,n=s,f=part
कुश कुश pos=n,comp=y
चीरिनम् चीरिन् pos=a,g=m,c=2,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्त ध्वंस् pos=va,comp=y,f=part
केशान्तम् केशान्त pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s