Original

स ददर्श महात्मानमुदकान्ते यशस्विनम् ।कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ॥ १३ ॥

Segmented

स ददर्श महात्मानम् उदक-अन्ते यशस्विनम् कृष्णद्वैपायनम् व्यासम् आसीनम् ऋषिभिः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
उदक उदक pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
कृष्णद्वैपायनम् कृष्णद्वैपायन pos=n,g=m,c=2,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सह सह pos=i