Original

स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् ।ययौ भागिरथीकच्छं हरिभिर्भृशवेगितैः ।यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् ॥ १२ ॥

Segmented

स तेषाम् प्रेक्षताम् एव श्रीमताम् दृढ-धन्विनाम् यत्र स्म श्रूयते द्रौणिः पुत्र-हन्ता महात्मनाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रेक्षताम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
दृढ दृढ pos=a,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
यत्र यत्र pos=i
स्म स्म pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p