Original

क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् ।नाशक्नुवन्वारयितुं समेत्यापि महारथाः ॥ ११ ॥

Segmented

क्रोध-दीप्तम् तु कौन्तेयम् द्विषत्-अर्थे समुद्यतम् न अशक्नुवन् वारयितुम् समेत्य अपि महा-रथाः

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
अर्थे अर्थ pos=n,g=m,c=7,n=s
समुद्यतम् समुद्यम् pos=va,g=m,c=2,n=s,f=part
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
समेत्य समे pos=vi
अपि अपि pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p