Original

ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ ।भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ॥ १० ॥

Segmented

ते समार्छन् नर-व्याघ्राः क्षणेन भरत-ऋषभ भीमसेनम् महा-इष्वासम् समनुद्रुत्य वेगिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समार्छन् समृछ् pos=v,p=3,n=p,l=lan
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
समनुद्रुत्य समनुद्रु pos=vi
वेगिताः वेगित pos=a,g=m,c=1,n=p