Original

वैशंपायन उवाच ।एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः ।सर्वायुधवरोपेतमारुरोह महारथम् ।युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा युधाम् श्रेष्ठः सर्व-यादव-नन्दनः सर्व-आयुध-वर-उपेतम् आरुरोह महा-रथम् युक्तम् परम-काम्बोजैः तुरगैः हेम-मालिन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
यादव यादव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
वर वर pos=a,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
काम्बोजैः काम्बोज pos=n,g=m,c=3,n=p
तुरगैः तुरग pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
मालिन् मालिन् pos=a,g=m,c=3,n=p