Original

इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् ।न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥ ९ ॥

Segmented

इति उक्तवान् गुरुः पुत्रम् द्रोणः पश्चाद् अथ उक्तवान् न त्वम् जातु सताम् मार्गे स्थाता इति पुरुष-ऋषभ

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पश्चाद् पश्चात् pos=i
अथ अथ pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जातु जातु pos=i
सताम् सत् pos=a,g=m,c=6,n=p
मार्गे मार्ग pos=n,g=m,c=7,n=s
स्थाता स्था pos=v,p=3,n=s,l=lrt
इति इति pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s