Original

परमापद्गतेनापि न स्म तात त्वया रणे ।इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥ ८ ॥

Segmented

परम-आपद्-गतेन अपि न स्म तात त्वया रणे इदम् अस्त्रम् प्रयोक्तव्यम् मानुषेषु विशेषतः

Analysis

Word Lemma Parse
परम परम pos=a,comp=y
आपद् आपद् pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
pos=i
स्म स्म pos=i
तात तात pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
प्रयोक्तव्यम् प्रयुज् pos=va,g=n,c=1,n=s,f=krtya
मानुषेषु मानुष pos=n,g=m,c=7,n=p
विशेषतः विशेषतः pos=i