Original

विदितं चापलं ह्यासीदात्मजस्य महात्मनः ।सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् ॥ ७ ॥

Segmented

विदितम् चापलम् हि आसीत् आत्मजस्य महात्मनः सर्व-धर्म-विद् आचार्यो न अन्विषत् सततम् सुतम्

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
चापलम् चापल pos=n,g=n,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
pos=i
अन्विषत् अन्विष् pos=v,p=3,n=s,l=lun
सततम् सततम् pos=i
सुतम् सुत pos=n,g=m,c=2,n=s