Original

तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः ।ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥ ६ ॥

Segmented

तद्-पुत्रः अस्य एवम् एव एनम् अन्वयाचद् अमर्षणः ततः प्रोवाच पुत्राय न अति हृष्ट-मनाः इव

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्वयाचद् अनुयाच् pos=v,p=3,n=s,l=lan
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
ततः ततस् pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
पुत्राय पुत्र pos=n,g=m,c=4,n=s
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
इव इव pos=i