Original

तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् ।प्रत्यपादयदाचार्यः प्रीयमाणो धनंजयम् ॥ ५ ॥

Segmented

तत् महात्मा महाभागः केतुः सर्व-धनुष्मताम् प्रत्यपादयद् आचार्यः प्रीयमाणो धनंजयम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
महाभागः महाभाग pos=a,g=m,c=1,n=s
केतुः केतु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
प्रत्यपादयद् प्रतिपादय् pos=v,p=3,n=s,l=lan
आचार्यः आचार्य pos=n,g=m,c=1,n=s
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s