Original

स संरम्भी दुरात्मा च चपलः क्रूर एव च ।वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥ ४० ॥

Segmented

स संरम्भी दुरात्मा च चपलः क्रूर एव च वेद च अस्त्रम् ब्रह्मशिरस् तस्मात् रक्ष्यो वृकोदरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संरम्भी संरम्भिन् pos=a,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
pos=i
चपलः चपल pos=a,g=m,c=1,n=s
क्रूर क्रूर pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
ब्रह्मशिरस् ब्रह्मशिरस् pos=n,g=n,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s