Original

यत्तदाचष्ट पुत्राय द्रोणः परपुरंजयः ।अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ॥ ४ ॥

Segmented

यत् तद् आचष्ट पुत्राय द्रोणः परपुरंजयः अस्त्रम् ब्रह्मशिरो नाम दहेद् यत् पृथिवीम् अपि

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
पुत्राय पुत्र pos=n,g=m,c=4,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
ब्रह्मशिरो ब्रह्मशिरस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
यत् यत् pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i