Original

एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च ।आदायोपययौ बालो रत्नानि विविधानि च ॥ ३९ ॥

Segmented

एतावद् उक्त्वा द्रौणिः माम् युग्यम् अश्वान् धनानि च आदाय उपययौ बालो रत्नानि विविधानि च

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
युग्यम् युग्य pos=n,g=n,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
धनानि धन pos=n,g=n,c=2,n=p
pos=i
आदाय आदा pos=vi
उपययौ उपया pos=v,p=3,n=s,l=lit
बालो बाल pos=n,g=m,c=1,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i