Original

एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् ।चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥ ३८ ॥

Segmented

एतत् सुनाभम् वृष्णीनाम् ऋषभेण त्वया धृतम् चक्रम् अ प्रतिचक्रेन भुवि न अन्यः ऽभिपद्यते

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
सुनाभम् सुनाभ pos=n,g=n,c=1,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
धृतम् धृ pos=va,g=n,c=1,n=s,f=part
चक्रम् चक्र pos=n,g=n,c=1,n=s
pos=i
प्रतिचक्रेन प्रतिचक्र pos=n,g=n,c=3,n=s
भुवि भू pos=n,g=f,c=7,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat