Original

ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् ।अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ॥ ३६ ॥

Segmented

ततस् ते प्रार्थितम् चक्रम् देव-दानव-पूजितम् अजेयः स्याम् इति विभो सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=1,n=s,f=part
चक्रम् चक्र pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
अजेयः अजेय pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
विभो विभु pos=a,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s