Original

भारताचार्यपुत्रः सन्मानितः सर्वयादवैः ।चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे ॥ ३४ ॥

Segmented

भारत-आचार्य-पुत्रः सत्-मानितः सर्व-यादवैः चक्रेण रथिनाम् श्रेष्ठ किम् नु तात युयुत्ससे

Analysis

Word Lemma Parse
भारत भारत pos=n,comp=y
आचार्य आचार्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
यादवैः यादव pos=n,g=m,c=3,n=p
चक्रेण चक्र pos=n,g=n,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
किम् किम् pos=i
नु नु pos=i
तात तात pos=n,g=m,c=8,n=s
युयुत्ससे युयुत्स् pos=v,p=2,n=s,l=lat