Original

द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः ।नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया ॥ ३३ ॥

Segmented

द्वारका-वासिन् च अन्यैः वृष्णि-अन्धक-महा-रथैः न उक्त-पूर्वम् इदम् जातु यद् इदम् प्रार्थितम् त्वया

Analysis

Word Lemma Parse
द्वारका द्वारका pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जातु जातु pos=i
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s