Original

तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम ।न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया ॥ ३१ ॥

Segmented

तेन अपि एतत् महत् दिव्यम् चक्रम् अप्रतिमम् मम न प्रार्थितम् अभूत् मूढ यद् इदम् प्रार्थितम् त्वया

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
प्रार्थितम् प्रार्थय् pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s