Original

समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत ।सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥ ३० ॥

Segmented

समान-व्रत-चारिन् रुक्मिण्याम् यो ऽन्वजायत सनत्कुमारः तेजस्वी प्रद्युम्नो नाम मे सुतः

Analysis

Word Lemma Parse
समान समान pos=a,comp=y
व्रत व्रत pos=n,comp=y
चारिन् चारिन् pos=a,g=f,c=7,n=s
रुक्मिण्याम् रुक्मिणी pos=n,g=f,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽन्वजायत अनुजन् pos=v,p=3,n=s,l=lan
सनत्कुमारः सनत्कुमार pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
नाम नाम pos=i
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s