Original

भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ ।तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ॥ ३ ॥

Segmented

भीमः प्रियः ते सर्वेभ्यो भ्रातृभ्यो भरत-ऋषभ तम् कृच्छ्र-गतम् अद्य त्वम् कस्मात् न अभ्यवपद्यसे

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
भ्रातृभ्यो भ्रातृ pos=n,g=m,c=5,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कस्मात् कस्मात् pos=i
pos=i
अभ्यवपद्यसे अभ्यवपद् pos=v,p=2,n=s,l=lat