Original

ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् ।हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः ॥ २९ ॥

Segmented

ब्रह्मचर्यम् महद् घोरम् चीर्त्वा द्वादश-वार्षिकम् हिमवत्-पार्श्वम् अभ्येत्य यो मया तपसा अर्चितः

Analysis

Word Lemma Parse
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
चीर्त्वा चर् pos=vi
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=2,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
अभ्येत्य अभ्ये pos=vi
यो यद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part