Original

यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् ।द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शंकरम् ॥ २६ ॥

Segmented

यः साक्षाद् देवदेवेशम् शितिकण्ठम् उमापतिम् द्वन्द्व-युद्धे पराजिष्णुः तोषयामास शंकरम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
देवदेवेशम् देवदेवेश pos=n,g=m,c=2,n=s
शितिकण्ठम् शितिकण्ठ pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
पराजिष्णुः पराजिष्णु pos=a,g=m,c=1,n=s
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
शंकरम् शंकर pos=n,g=m,c=2,n=s