Original

यः स देवमनुष्येषु प्रमाणं परमं गतः ।गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ॥ २५ ॥

Segmented

यः स देव-मनुष्येषु प्रमाणम् परमम् गतः गाण्डीवधन्वा श्वेताश्वः कपि-प्रवर-केतनः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
श्वेताश्वः श्वेताश्व pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
केतनः केतन pos=n,g=m,c=1,n=s