Original

निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् ।अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् ॥ २४ ॥

Segmented

निवृत्तम् अथ तम् तस्माद् अभिप्रायाद् विचेतसम् अहम् आमन्त्र्य सु स्निग्धम् अश्वत्थामानम् अब्रुवम्

Analysis

Word Lemma Parse
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अभिप्रायाद् अभिप्राय pos=n,g=m,c=5,n=s
विचेतसम् विचेतस् pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आमन्त्र्य आमन्त्रय् pos=vi
सु सु pos=i
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan