Original

ततः सर्वबलेनापि यच्चैतन्न शशाक सः ।उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ।कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत ॥ २३ ॥

Segmented

ततः सर्व-बलेन अपि यत् च एतत् न शशाक सः उद्धर्तुम् वा चालयितुम् द्रौणिः परम-दुर्मनाः कृत्वा यत्नम् परम् श्रान्तः स न्यवर्तत भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
अपि अपि pos=i
यत् यद् pos=n,g=n,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
उद्धर्तुम् उद्धृ pos=vi
वा वा pos=i
चालयितुम् चालय् pos=vi
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
यत्नम् यत्न pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s