Original

गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् ।जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना ।न चैतदशकत्स्थानात्संचालयितुमच्युत ॥ २१ ॥

Segmented

गृहाण चक्रम् इति उक्तवान् मया तु तद्-अनन्तरम् जग्राह उपेत्य सहसा चक्रम् सव्येन पाणिना न च एतत् अशकत् स्थानात् संचालयितुम् अच्युत

Analysis

Word Lemma Parse
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
चक्रम् चक्र pos=n,g=n,c=2,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
उपेत्य उपे pos=vi
सहसा सहसा pos=i
चक्रम् चक्र pos=n,g=n,c=2,n=s
सव्येन सव्य pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अशकत् शक् pos=v,p=3,n=s,l=lun
स्थानात् स्थान pos=n,g=n,c=5,n=s
संचालयितुम् संचालय् pos=vi
अच्युत अच्युत pos=a,g=m,c=8,n=s