Original

स सुनाभं सहस्रारं वज्रनाभमयस्मयम् ।वव्रे चक्रं महाबाहो स्पर्धमानो मया सह ॥ २० ॥

Segmented

स सु नाभम् सहस्र-आरम् वज्र-नाभम् अयस्मयम् वव्रे चक्रम् महा-बाहो स्पर्धमानो मया सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
नाभम् नाभ pos=n,g=n,c=2,n=s
सहस्र सहस्र pos=n,comp=y
आरम् आर pos=n,g=n,c=2,n=s
वज्र वज्र pos=n,comp=y
नाभम् नाभ pos=n,g=n,c=2,n=s
अयस्मयम् अयस्मय pos=a,g=n,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
चक्रम् चक्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
स्पर्धमानो स्पृध् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i