Original

एष पाण्डव ते भ्राता पुत्रशोकमपारयन् ।जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ॥ २ ॥

Segmented

एष पाण्डव ते भ्राता पुत्र-शोकम् अ पारय् जिघांसुः द्रौणिम् आक्रन्दे याति भारत भारतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोकम् शोक pos=n,g=m,c=2,n=s
pos=i
पारय् पारय् pos=va,g=m,c=1,n=s,f=part
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
याति या pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
भारतः भारत pos=n,g=m,c=1,n=s