Original

यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे ।तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि ॥ १९ ॥

Segmented

यत् शक्नोषि समुद्यन्तुम् प्रयोक्तुम् अपि वा रणे तद् गृहाण विना अस्त्रेण यत् मे दातुम् अभीप्ससि

Analysis

Word Lemma Parse
यत् यत् pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
समुद्यन्तुम् समुद्यम् pos=vi
प्रयोक्तुम् प्रयुज् pos=vi
अपि अपि pos=i
वा वा pos=i
रणे रण pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
विना विना pos=i
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
दातुम् दा pos=vi
अभीप्ससि अभीप्स् pos=v,p=2,n=s,l=lat