Original

इदं धनुरियं शक्तिरिदं चक्रमियं गदा ।यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते ॥ १८ ॥

Segmented

इदम् धनुः इयम् शक्तिः इदम् चक्रम् इयम् गदा यद् यद् इच्छसि चेद् अस्त्रम् मत्तः तत् तद् ददानि ते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
चेद् चेद् pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s