Original

देवदानवगन्धर्वमनुष्यपतगोरगाः ।न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥ १७ ॥

Segmented

देव-दानव-गन्धर्व-मनुष्य-पतग-उरगाः न समा मम वीर्यस्य शत-अंशेन अपि पिण्डिताः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
पतग पतग pos=n,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
pos=i
समा सम pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
शत शत pos=n,comp=y
अंशेन अंश pos=n,g=m,c=3,n=s
अपि अपि pos=i
पिण्डिताः पिण्डय् pos=va,g=m,c=1,n=p,f=part