Original

स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः ।याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥ १६ ॥

Segmented

स राजन् प्रीयमाणेन मया अपि उक्तवान् कृताञ्जलिः याचमानः प्रयत्नेन मत्तो ऽस्त्रम् भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रीयमाणेन प्री pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
याचमानः याच् pos=va,g=m,c=1,n=s,f=part
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s