Original

अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम ।ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे ॥ १५ ॥

Segmented

मद् तत् उपादाय दिव्यम् अस्त्रम् यदु-उत्तम मे अपि अस्त्रम् प्रयच्छ त्वम् चक्रम् रिपु-हरम् रणे

Analysis

Word Lemma Parse
मद् मद् pos=n,g=m,c=5,n=p
तत् तद् pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
यदु यदु pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
रिपु रिपु pos=n,comp=y
हरम् हर pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s