Original

अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् ।तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥ १४ ॥

Segmented

अस्त्रम् ब्रह्मशिरो नाम देव-गन्धर्व-पूजितम् तद् अद्य मयि दाशार्ह यथा पितरि मे तथा

Analysis

Word Lemma Parse
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
ब्रह्मशिरो ब्रह्मशिरस् pos=n,g=n,c=2,n=s
नाम नाम pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
पूजितम् पूजय् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
मयि मद् pos=n,g=,c=7,n=s
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
यथा यथा pos=i
पितरि पितृ pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
तथा तथा pos=i